Original

तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ।एकैकेन हि बाणेन भूमौ पातितवानहम् ॥ १९ ॥

Segmented

तेषाम् आपतताम् चित्रान् ध्वजान् हेम-परिष्कृतान् एकैकेन हि बाणेन भूमौ पातितवान् अहम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
चित्रान् चित्र pos=a,g=m,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
परिष्कृतान् परिष्कृ pos=va,g=m,c=2,n=p,f=part
एकैकेन एकैक pos=n,g=m,c=3,n=s
हि हि pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
पातितवान् पातय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s