Original

तानहं शरवर्षेण महता प्रत्यवारयम् ।सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥ १८ ॥

Segmented

तान् अहम् शर-वर्षेण महता प्रत्यवारयम् सर्वान् नृपान् च अपि अजयम् देवराड् इव दानवान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रत्यवारयम् प्रतिवारय् pos=v,p=1,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अजयम् जि pos=v,p=1,n=s,l=lan
देवराड् देवराज् pos=n,g=m,c=1,n=s
इव इव pos=i
दानवान् दानव pos=n,g=m,c=2,n=p