Original

ततस्ते मां महीपालाः सर्व एव विशां पते ।रथव्रातेन महता सर्वतः पर्यवारयन् ॥ १७ ॥

Segmented

ततस् ते माम् महीपालाः सर्व एव विशाम् पते रथ-व्रातेन महता सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
महीपालाः महीपाल pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
व्रातेन व्रात pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan