Original

ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः ।पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥ १६ ॥

Segmented

ते रथैः मेघ-संकाशैः गजैः च गज-योधिनः पृष्ठ्यैः च अश्वेभिः महीपालाः समुत्पेतुः उदायुधाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
मेघ मेघ pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
pos=i
गज गज pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
पृष्ठ्यैः पृष्ठ्य pos=n,g=m,c=3,n=p
pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
महीपालाः महीपाल pos=n,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
उदायुधाः उदायुध pos=a,g=m,c=1,n=p