Original

ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः ।योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् ॥ १५ ॥

Segmented

ततस् ते पृथिवीपालाः समुत्पेतुः उदायुधाः योगो योग इति क्रुद्धाः सारथि च अपि अचोदयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
उदायुधाः उदायुध pos=a,g=m,c=1,n=p
योगो योग pos=n,g=m,c=1,n=s
योग योग pos=n,g=m,c=1,n=s
इति इति pos=i
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सारथि सारथि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan