Original

ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः ।प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः ॥ १४ ॥

Segmented

ते यतध्वम् परम् शक्त्या सर्वे मोक्षाय पार्थिवाः प्रसह्य हि नयामि एष मिषताम् वो नराधिपाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यतध्वम् यत् pos=v,p=2,n=p,l=lot
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p
प्रसह्य प्रसह् pos=vi
हि हि pos=i
नयामि नी pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
वो त्वद् pos=n,g=,c=6,n=p
नराधिपाः नराधिप pos=n,g=m,c=8,n=p