Original

वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा ।अवोचं पार्थिवान्सर्वानहं तत्र समागतान् ।भीष्मः शांतनवः कन्या हरतीति पुनः पुनः ॥ १३ ॥

Segmented

वीर्य-शुल्काः च ता ज्ञात्वा समारोप्य रथम् तदा अवोचम् पार्थिवान् सर्वान् अहम् तत्र समागतान् भीष्मः शांतनवः कन्या हरति इति पुनः पुनः

Analysis

Word Lemma Parse
वीर्य वीर्य pos=n,comp=y
शुल्काः शुल्क pos=n,g=f,c=2,n=p
pos=i
ता तद् pos=n,g=f,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
समारोप्य समारोपय् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
तदा तदा pos=i
अवोचम् वच् pos=v,p=1,n=s,l=lun
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
कन्या कन्या pos=n,g=f,c=2,n=p
हरति हृ pos=v,p=3,n=s,l=lat
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i