Original

ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् ।रथमारोपयां चक्रे कन्यास्ता भरतर्षभ ॥ १२ ॥

Segmented

ततो ऽहम् तान् नृपान् सर्वान् आहूय समरे स्थितान् रथम् आरोपयांचक्रे कन्याः ताः भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आहूय आह्वा pos=vi
समरे समर pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयांचक्रे आरोपय् pos=v,p=3,n=s,l=lit
कन्याः कन्या pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s