Original

सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ।अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः ।राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते ॥ ११ ॥

Segmented

सो ऽहम् एक-रथेन एव गतः काशि-पत्युः पुरीम् अपश्यम् ता महा-बाहो तिस्रः कन्याः सु अलंकृताः राज्ञः च एव समावृत्तान् पार्थिवान् पृथिवीपते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
ता तद् pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तिस्रः त्रि pos=n,g=f,c=2,n=p
कन्याः कन्या pos=n,g=f,c=2,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=2,n=p,f=part
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
समावृत्तान् समावृत् pos=va,g=m,c=2,n=p,f=part
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s