Original

राजानश्च समाहूताः पृथिव्यां भरतर्षभ ।अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ।अम्बालिका च राजेन्द्र राजकन्या यवीयसी ॥ १० ॥

Segmented

राजानः च समाहूताः पृथिव्याम् भरत-ऋषभ अम्बा ज्येष्ठा भवत् तासाम् अम्बिका तु अथ मध्यमा अम्बालिका च राज-इन्द्र राज-कन्या यवीयसी

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
समाहूताः समाह्वा pos=va,g=m,c=1,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अम्बा अम्बा pos=n,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
तासाम् तद् pos=n,g=f,c=6,n=p
अम्बिका अम्बिका pos=n,g=f,c=1,n=s
तु तु pos=i
अथ अथ pos=i
मध्यमा मध्यम pos=a,g=f,c=1,n=s
अम्बालिका अम्बालिका pos=n,g=f,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
यवीयसी यवीयस् pos=a,g=f,c=1,n=s