Original

दुर्योधन उवाच ।किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम् ।उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥ १ ॥

Segmented

दुर्योधन उवाच किमर्थम् भरत-श्रेष्ठ न हन्याः त्वम् शिखण्डिनम् उद्यत-इषुम् अथो दृष्ट्वा समरेषु आततायिनम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
pos=i
हन्याः हन् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
अथो अथो pos=i
दृष्ट्वा दृश् pos=vi
समरेषु समर pos=n,g=m,c=7,n=p
आततायिनम् आततायिन् pos=a,g=m,c=2,n=s