Original

एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः ।रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः ॥ ९ ॥

Segmented

एते प्राधान्यतो राजन् पाण्डवस्य महात्मनः रथाः च अतिरथाः च एव ये च अपि अर्धरथाः मताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
प्राधान्यतो प्राधान्य pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अर्धरथाः अर्धरथ pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part