Original

भागिनेयकृते वीरः स करिष्यति संगरे ।सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः ॥ ५ ॥

Segmented

भागिनेय-कृते वीरः स करिष्यति संगरे सु महत् कर्म पाण्डूनाम् स्थितः प्रिय-हिते नृपः

Analysis

Word Lemma Parse
भागिनेय भागिनेय pos=n,comp=y
कृते कृते pos=i
वीरः वीर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
संगरे संगर pos=n,g=m,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
नृपः नृप pos=n,g=m,c=1,n=s