Original

स योत्स्यति हि विक्रम्य मघवानिव दानवैः ।योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः ॥ ४ ॥

Segmented

स योत्स्यति हि विक्रम्य मघवान् इव दानवैः योधाः च अस्य परिख्याताः सर्वे युद्ध-विशारदाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
हि हि pos=i
विक्रम्य विक्रम् pos=vi
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
दानवैः दानव pos=n,g=m,c=3,n=p
योधाः योध pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परिख्याताः परिख्या pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p