Original

एष वीरो महेष्वासः कृती च निपुणश्च ह ।चित्रयोधी च शक्तश्च मतो मे रथपुंगवः ॥ ३ ॥

Segmented

एष वीरो महा-इष्वासः कृती च निपुणः च ह चित्र-योधी च शक्तः च मतो मे रथ-पुंगवः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
निपुणः निपुण pos=a,g=m,c=1,n=s
pos=i
pos=i
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s