Original

स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत ॥ २० ॥

Segmented

स हि स्त्री-पूर्वकः राजञ् शिखण्डी यदि ते श्रुतः कन्या भूत्वा पुमाञ् जातो न योत्स्ये तेन भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
स्त्री स्त्री pos=n,comp=y
पूर्वकः पूर्वक pos=a,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
कन्या कन्या pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
पुमाञ् पुंस् pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
तेन तद् pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s