Original

देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु ।नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथंचन ॥ १९ ॥

Segmented

देव-व्रत-त्वम् विख्याप्य पृथिव्याम् सर्व-राजसु न एव हन्याम् स्त्रियम् जातु न स्त्री-पूर्वम् कथंचन

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
व्रत व्रत pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
विख्याप्य विख्यापय् pos=vi
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
जातु जातु pos=i
pos=i
स्त्री स्त्री pos=n,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i