Original

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः ॥ १७ ॥

Segmented

लोकः तत् वेद यद् अहम् पितुः प्रिय-चिकीर्षया प्राप्तम् राज्यम् परित्यज्य ब्रह्मचर्ये धृत-व्रतः

Analysis

Word Lemma Parse
लोकः लोक pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
ब्रह्मचर्ये ब्रह्मचर्य pos=n,g=n,c=7,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s