Original

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् ।उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे ॥ १६ ॥

Segmented

पाञ्चाल्यम् तु महा-बाहो न अहम् हन्याम् शिखण्डिनम् उद्यत-इषुम् अभिप्रेक्ष्य प्रतियुध्यन्तम् आहवे

Analysis

Word Lemma Parse
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
प्रतियुध्यन्तम् प्रतियुध् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s