Original

एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया ।तथा राजन्नर्धरथाश्च केचित्तथैव तेषामपि कौरवेन्द्र ॥ १४ ॥

Segmented

एते रथाः च अतिरथाः च तुभ्यम् यथाप्रधानम् नृप कीर्तिता मया तथा राजन्न् अर्धरथाः च केचित् तथा एव तेषाम् अपि कौरव-इन्द्र

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
यथाप्रधानम् यथाप्रधानम् pos=i
नृप नृप pos=n,g=m,c=8,n=s
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
तथा तथा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्धरथाः अर्धरथ pos=n,g=m,c=1,n=p
pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s