Original

ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः ।सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥ १३ ॥

Segmented

ये च एव ते रथ-उदाराः पाण्डु-पुत्रस्य सैनिकाः सह सैन्यान् अहम् तान् च प्रतीयाम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
सह सह pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
प्रतीयाम् प्रती pos=v,p=1,n=s,l=vidhilin
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s