Original

पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ ।संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ ॥ १२ ॥

Segmented

पार्थम् च वासुदेवम् च चक्र-गाण्डीव-धारिनः संध्या-गतौ इव अर्क-इन्दु समेष्ये पुरुष-उत्तमौ

Analysis

Word Lemma Parse
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
चक्र चक्र pos=n,comp=y
गाण्डीव गाण्डीव pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=2,n=d
संध्या संध्या pos=n,comp=y
गतौ गम् pos=va,g=m,c=2,n=d,f=part
इव इव pos=i
अर्क अर्क pos=n,comp=y
इन्दु इन्दु pos=n,g=m,c=2,n=d
समेष्ये समि pos=v,p=1,n=s,l=lrt
पुरुष पुरुष pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d