Original

तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः ।योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ॥ ११ ॥

Segmented

तैः अहम् समरे वीर त्वाम् आयद्भिः जय-एषिभिः योत्स्यामि जयम् आकाङ्क्षन्न् अथवा निधनम् रणे

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आयद्भिः pos=va,g=m,c=3,n=p,f=part
जय जय pos=n,comp=y
एषिभिः एषिन् pos=a,g=m,c=3,n=p
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
जयम् जय pos=n,g=m,c=2,n=s
आकाङ्क्षन्न् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
अथवा अथवा pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s