Original

नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप ।महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥ १० ॥

Segmented

न इष्यन्ति समरे सेनाम् भीमाम् यौधिष्ठिरीम् नृप महा-इन्द्रेण इव वीरेण पाल्यमानाम् किरीटिना

Analysis

Word Lemma Parse
pos=i
इष्यन्ति इष् pos=v,p=3,n=p,l=lat
समरे समर pos=n,g=n,c=7,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
यौधिष्ठिरीम् यौधिष्ठिर pos=a,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
इव इव pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
पाल्यमानाम् पालय् pos=va,g=f,c=2,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s