Original

भीष्म उवाच ।रोचमानो महाराज पाण्डवानां महारथः ।योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत ॥ १ ॥

Segmented

भीष्म उवाच रोचमानो महा-राज पाण्डवानाम् महा-रथः योत्स्यते अमर-वत् संख्ये पर-सैन्येषु भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रोचमानो रोचमान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
अमर अमर pos=n,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
पर पर pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s