Original

एष चेदिपतिः शूरः सह पुत्रेण भारत ।महारथेनासुकरं महत्कर्म करिष्यति ॥ ९ ॥

Segmented

एष चेदि-पतिः शूरः सह पुत्रेण भारत महा-रथेन असुकरम् महत् कर्म करिष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
असुकरम् असुकर pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt