Original

शिशुपालसुतो वीरश्चेदिराजो महारथः ।धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह ॥ ८ ॥

Segmented

शिशुपाल-सुतः वीरः चेदि-राजः महा-रथः धृष्टकेतुः महा-इष्वासः संबन्धी पाण्डवस्य ह

Analysis

Word Lemma Parse
शिशुपाल शिशुपाल pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i