Original

एतस्य तद्रथानीकं कथयन्ति रणप्रियाः ।बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ॥ ६ ॥

Segmented

एतस्य तत् रथ-अनीकम् कथयन्ति रण-प्रियाः बहु-त्वात् सागर-प्रख्यम् देवानाम् इव संयुगे

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
रण रण pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सागर सागर pos=n,comp=y
प्रख्यम् प्रख्य pos=a,g=n,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s