Original

धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत ।मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ॥ ४ ॥

Segmented

धृष्टद्युम्नः च सर्व-सेनासु सर्वसेनासु मतो मे ऽतिरथो राजन् द्रोण-शिष्यः महा-रथः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
सेनासु सेना pos=n,g=f,c=7,n=p
सर्वसेनासु भारत pos=n,g=m,c=8,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽतिरथो अतिरथ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s