Original

एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः ।तेनासौ रथवंशेन महत्कर्म करिष्यति ॥ ३ ॥

Segmented

एतस्य बहुलाः सेनाः पाञ्चालाः च प्रभद्रकाः तेन असौ रथ-वंशेन महत् कर्म करिष्यति

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
बहुलाः बहुल pos=a,g=f,c=1,n=p
सेनाः सेना pos=n,g=f,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt