Original

दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः ।श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ।उभावेतावतिरथौ मतौ मम परंतप ॥ २५ ॥

Segmented

दृढ-धन्वा महा-इष्वासः पाण्डवानाम् रथ-उत्तमः श्रेणिमान् कौरव-श्रेष्ठ वसुदानः च पार्थिवः उभौ एतौ अतिरथौ मतौ मम परंतप

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
श्रेणिमान् श्रेणिमन्त् pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वसुदानः वसुदान pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
अतिरथौ अतिरथ pos=n,g=m,c=1,n=d
मतौ मन् pos=va,g=m,c=1,n=d,f=part
मम मद् pos=n,g=,c=6,n=s
परंतप परंतप pos=a,g=m,c=8,n=s