Original

अनुरक्तश्च शूरश्च रथोऽयमपरो महान् ।पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः ॥ २४ ॥

Segmented

अनुरक्तः च शूरः च रथो ऽयम् अपरो महान् पाण्ड्य-राजः महा-वीर्यः पाण्डवानाम् धुरंधरः

Analysis

Word Lemma Parse
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
रथो रथ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अपरो अपर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
पाण्ड्य पाण्ड्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धुरंधरः धुरंधर pos=n,g=m,c=1,n=s