Original

गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः ।पाण्डवानां यशस्कामः परं कर्म करिष्यति ॥ २३ ॥

Segmented

गतः सो अति रथ-त्वम् हि धृष्टद्युम्नेन संमितः पाण्डवानाम् यशस्कामः परम् कर्म करिष्यति

Analysis

Word Lemma Parse
गतः गम् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
अति अति pos=i
रथ रथ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
हि हि pos=i
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संमितः संमा pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यशस्कामः यशस्काम pos=a,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt