Original

अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः ।सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ॥ २२ ॥

Segmented

अयम् च युधि विक्रान्तो मन्तव्यो ऽष्टगुणो रथः सत्यजित् समर-श्लाघी द्रुपदस्य आत्मजः युवा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
मन्तव्यो मन् pos=va,g=m,c=1,n=s,f=krtya
ऽष्टगुणो अष्टगुण pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
सत्यजित् सत्यजित् pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s