Original

काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः ।रथ एकगुणो मह्यं मतः परपुरंजयः ॥ २१ ॥

Segmented

काश्यः परम-शीघ्र-अस्त्रः श्लाघनीयो रथ-उत्तमः रथ एकगुणो मह्यम् मतः परपुरंजयः

Analysis

Word Lemma Parse
काश्यः काश्य pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
श्लाघनीयो श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
रथ रथ pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
रथ रथ pos=n,g=m,c=1,n=s
एकगुणो एकगुण pos=a,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s