Original

मां द्रोणं च कृपं चैव यथा संमन्यते भवान् ।तथा स समरश्लाघी मन्तव्यो रथसत्तमः ॥ २० ॥

Segmented

माम् द्रोणम् च कृपम् च एव यथा संमन्यते भवान् तथा स समर-श्लाघी मन्तव्यो रथ-सत्तमः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
यथा यथा pos=i
संमन्यते सम्मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
मन्तव्यो मन् pos=va,g=m,c=1,n=s,f=krtya
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s