Original

एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम् ।परं यशो विप्रथयंस्तव सेनासु भारत ॥ २ ॥

Segmented

एष योत्स्यति संग्रामे नाशयन् पूर्व-संस्थितिम् परम् यशो विप्रथय् ते सेनासु भारत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
नाशयन् नाशय् pos=va,g=m,c=1,n=s,f=part
पूर्व पूर्व pos=n,comp=y
संस्थितिम् संस्थिति pos=n,g=f,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
यशो यशस् pos=n,g=n,c=2,n=s
विप्रथय् विप्रथय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सेनासु सेना pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s