Original

सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः ।यः समो वासुदेवेन भीमसेनेन चाभिभूः ।स योत्स्यतीह विक्रम्य समरे तव सैनिकैः ॥ १९ ॥

Segmented

सेनाबिन्दुः च राज-इन्द्र क्रोधहन्ता च नामतः यः समो वासुदेवेन भीमसेनेन स योत्स्यति इह विक्रम्य समरे तव सैनिकैः

Analysis

Word Lemma Parse
सेनाबिन्दुः सेनाबिन्दु pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
क्रोधहन्ता क्रोधहन्तृ pos=n,g=m,c=1,n=s
pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
इह इह pos=i
विक्रम्य विक्रम् pos=vi
समरे समर pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैनिकैः सैनिक pos=n,g=m,c=3,n=p