Original

व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत ।मतौ मम रथोदारौ पाण्डवानां न संशयः ॥ १८ ॥

Segmented

व्याघ्रदत्तः च राज-इन्द्र चन्द्रसेनः च भारत मतौ मम रथ-उदारौ पाण्डवानाम् न संशयः

Analysis

Word Lemma Parse
व्याघ्रदत्तः व्याघ्रदत्त pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चन्द्रसेनः चन्द्रसेन pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
मतौ मन् pos=va,g=m,c=1,n=d,f=part
मम मद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
उदारौ उदार pos=a,g=m,c=1,n=d
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s