Original

चेकितानः सत्यधृतिः पाण्डवानां महारथौ ।द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥ १७ ॥

Segmented

चेकितानः सत्यधृतिः पाण्डवानाम् महा-रथा द्वौ इमौ पुरुष-व्याघ्रौ रथ-उदारौ मतौ मम

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
सत्यधृतिः सत्यधृति pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
उदारौ उदार pos=a,g=m,c=1,n=d
मतौ मन् pos=va,g=m,c=1,n=d,f=part
मम मद् pos=n,g=,c=6,n=s