Original

वार्धक्षेमिर्महाराज रथो मम महान्मतः ।चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः ।स हि संग्रामशोभी च भक्तश्चापि किरीटिनः ॥ १६ ॥

Segmented

वार्धक्षेमिः महा-राज रथो मम महान् मतः चित्रायुधः च नृपतिः मतो मे रथ-सत्तमः स हि संग्राम-शोभी च भक्तः च अपि किरीटिनः

Analysis

Word Lemma Parse
वार्धक्षेमिः वार्द्धक्षेमि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथो रथ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
चित्रायुधः चित्रायुध pos=n,g=m,c=1,n=s
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
संग्राम संग्राम pos=n,comp=y
शोभी शोभिन् pos=a,g=m,c=1,n=s
pos=i
भक्तः भक्त pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s