Original

काशिकः सुकुमारश्च नीलो यश्चापरो नृपः ।सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥ १४ ॥

Segmented

काशिकः सु कुमारः च नीलो यः च अपरः नृपः सूर्यदत्तः च शङ्खः च मदिराश्वः च नामतः

Analysis

Word Lemma Parse
काशिकः काशिक pos=a,g=m,c=1,n=s
सु सु pos=i
कुमारः कुमार pos=a,g=m,c=1,n=s
pos=i
नीलो नील pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सूर्यदत्तः सूर्यदत्त pos=n,g=m,c=1,n=s
pos=i
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
pos=i
मदिराश्वः मदिराश्व pos=n,g=m,c=1,n=s
pos=i
नामतः नामन् pos=n,g=n,c=5,n=s