Original

केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः ।सर्व एते रथोदाराः सर्वे लोहितकध्वजाः ॥ १३ ॥

Segmented

केकयाः पञ्च राज-इन्द्र भ्रातरो युद्ध-दुर्मदाः सर्व एते रथ-उदाराः सर्वे लोहितक-ध्वजाः

Analysis

Word Lemma Parse
केकयाः केकय pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
लोहितक लोहितक pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p