Original

अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ ।पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः ।शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ ॥ १२ ॥

Segmented

अजो भोजः च विक्रान्तौ पाण्डवेषु महा-रथा पाण्डवानाम् सहाय-अर्थे परम् शक्त्या यतिष्यतः शीघ्र-अस्त्रौ चित्र-योद्धृ कृतिनौ दृढ-विक्रमौ

Analysis

Word Lemma Parse
अजो अज pos=n,g=m,c=1,n=s
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
विक्रान्तौ विक्रम् pos=va,g=m,c=1,n=d,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
सहाय सहाय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
यतिष्यतः यत् pos=v,p=3,n=d,l=lrt
शीघ्र शीघ्र pos=a,comp=y
अस्त्रौ अस्त्र pos=n,g=m,c=1,n=d
चित्र चित्र pos=a,comp=y
योद्धृ योद्धृ pos=n,g=m,c=1,n=d
कृतिनौ कृतिन् pos=a,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d