Original

क्षत्रधर्मरतो मह्यं मतः परपुरंजयः ।क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ।जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ॥ १० ॥

Segmented

क्षत्र-धर्म-रतः मह्यम् मतः परपुरंजयः क्षत्रदेवः तु राज-इन्द्र पाण्डवेषु रथ-उत्तमः जयन्तः च अमित-ओजाः च सत्यजित् च महा-रथः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
मह्यम् मद् pos=n,g=,c=4,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
क्षत्रदेवः क्षत्रदेव pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
रथ रथ pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
जयन्तः जयन्त pos=n,g=m,c=1,n=s
pos=i
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
pos=i
सत्यजित् सत्यजित् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s