Original

भीष्म उवाच ।पाञ्चालराजस्य सुतो राजन्परपुरंजयः ।शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥ १ ॥

Segmented

भीष्म उवाच पाञ्चाल-राजस्य सुतो राजन् परपुरंजयः शिखण्डी रथ-मुख्यः मे मतः पार्थस्य भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s