Original

वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ ।यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥ ९ ॥

Segmented

वयः-वृद्धौ अपि तु तौ क्षत्र-धर्म-परायणौ यतिष्येते परम् शक्त्या स्थितौ वीर-गते पथि

Analysis

Word Lemma Parse
वयः वयस् pos=n,comp=y
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
अपि अपि pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणौ परायण pos=n,g=m,c=1,n=d
यतिष्येते यत् pos=v,p=3,n=d,l=lrt
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
वीर वीर pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s