Original

पाण्डवैः सह राजेन्द्र तव सेनासु भारत ।अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥ ७ ॥

Segmented

पाण्डवैः सह राज-इन्द्र तव सेनासु भारत अग्नि-मारुत-वत् राजन्न् आह्वयन्तः परस्परम्

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सेनासु सेना pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अग्नि अग्नि pos=n,comp=y
मारुत मारुत pos=n,comp=y
वत् वत् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आह्वयन्तः आह्वा pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s