Original

एतेषां बहुसाहस्रा रथा नागा हयास्तथा ।योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥ ६ ॥

Segmented

एतेषाम् बहु-साहस्राः रथा नागा हयाः तथा योत्स्यन्ते ते तनुम् त्यक्त्वा कुन्ती-पुत्र-प्रिय-ईप्सया

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
तथा तथा pos=i
योत्स्यन्ते युध् pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
तनुम् तनु pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s