Original

सात्यकिर्माधवः शूरो रथयूथपयूथपः ।एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥ ४ ॥

Segmented

सात्यकिः माधवः शूरो रथ-यूथप-यूथपः एष वृष्णि-प्रवीरानाम् अमर्षी जित-साध्वसः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
माधवः माधव pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s